सः एव महान् चित्रकारः

 सः एव महान् चित्रकारः
१. एकपदेन उत्तराणि
 
श्रद्धा सर्वत्र किं पश्यति? – पुष्पाणि
 
शुकः केन वर्णेन शोभते? – हरितवर्णेन
 
श्रद्धायाः इष्टवर्णः कः? – हरितः
 
कः महान् चित्रकारः? – परमेश्वरः
 
आदित्यः कांस् द्रष्टुम् इच्छति? – चित्रवर्णाशुकान्
 
२. पूर्णवाक्येन उत्तराणि
 
आचार्यस्य प्रावारकस्य वर्णः कः?
आचार्यस्य प्रावारकस्य वर्णः श्वेतः अस्ति।
 
कुत्र विविधेषु वर्णेषु पाटलपुष्पाणि सन्ति?
मञ्जुलस्य उद्याने विविधेषु वर्णेषु पाटलपुष्पाणि सन्ति।
 
किं बहुवर्णमयम् इति मञ्जुलस्य अभिप्रायः?
इन्द्रधनुः बहुवर्णमयम् इति मञ्जुलस्य अभिप्रायः।
 
चित्रवर्णशुकाः कीदृशाः भवन्ति?
चित्रवर्णशुकानां पक्षाः नीलाः, पीताः, रक्ताः च भवन्ति।
 
कस्य कस्य वर्णः कृष्णः?
काकस्य पिकस्य च वर्णः कृष्णः भवति।
 
३. रिक्तस्थान पूर्तिः
 
भारतदेशस्य ध्वजः त्रिवर्णः अस्ति।
 
पिकः कृष्णवर्णः अस्ति।
 
शुकः हरितवर्णेन शोभते।
 
आचार्यः श्वेतवर्णं प्रावारकम् धारयति।
 
परमेश्वरः एव महान् चित्रकारः अस्ति।
 
४. मिलानम् (Matching)
    
इन्द्रधनुः       बहुवर्णमयः
काकः  कृष्णवर्णः
शुकः   हरितवर्णः
ध्वजः  त्रिवर्णः
परमेश्वरः      महान् चित्रकारः
५. शब्दार्थाः (Word Meanings)
 
चित्रकारः – Painter
 
वर्णः – Colour
 
प्रावारकः – Shawl / Cover
 
पुष्पम् – Flower
 
शुकः – Parrot
 
पिकः – Cuckoo

Popular posts from this blog

Learner's Diary

भारतीय ज्ञान परंपरा ओलंपियाड 2025 Indian Knowledge System Olympiad 2025